श्लोकः
देही नित्यमवध्योऽयं देहे सरवस्य भारत।
तस्मात्सरवाणि भूतानि न त्वं शोचितुमर्हसि।।२-३०।।

सन्धि विग्रहः
देही नित्यम् अवध्यः अयम् देहे सर्वस्य भारत।
तसमात् सर्वाणि भूतानि न त्वम् शोचितुम् अर्हसि।।२-३०।।

श्लोकार्थः
हे भारत! सर्वस्य देहे अयम् देही नित्यम् अवध्यः; तस्मात्
त्वम् सर्वाणि भूतानि शोचितुम् न अर्हसि।

शब्दार्थः
2.30 देही=the owner of the material body नित्यम्=eternal अवध्यः=can not be killed अयम्=this soulदेहे=in the body सर्वस्य=of everyone भारत=O descendant of Bharata तसमात्=therefore सर्वाणि=all भूतानि=living entities (that are born) न=never त्वम्=you शोचितुम्=to lamentअर्हसि=deserve

Meaning
2.30: This atman, residing in the bodies of all living beings, is eternal and cannot be slain. Therefore, O Bharata, it is not proper that you grieve for all living beings.