श्लोकः
स्वधर्ममपि चावेक्ष्य न विकम्पितुमर्हसि।
धर्म्याद्धि युद्धाच्छ्रेयोऽन्यत्क्षत्रियस्य न विद्यते।।२-३१।।

सन्धि विग्रहः
स्वधर्मम् अपि च अवेक्ष्य न विकम्पितुम् अर्हसि।
धर्म्यात् हि युद्धात् श्रेयः अन्यत् क्षत्रियस्य न विद्यते।।२-३१।।

श्लोकार्थः
स्वधर्मम् च अपि अवेक्ष्य विकम्पितुम् न अर्हसि।
हे क्षत्रियस्य धर्म्यात् युद्धात् अन्यत् श्रेयः न विद्यते।

शब्दार्थः
2.31 स्वधर्मम्=one’s own religious principles अपि=also च=indeed अवेक्ष्य=considering न=neverविकम्पितुम्=to hesitate अर्हसि=you deserve धर्म्यात्=for religious principles हि=indeed युद्धात्=than fightingश्रेयः=better engagement अन्यत्=any other क्षत्रियस्य=of the ksatriya न=does not विद्यते=exist

Meaning
2.31: When you view the duty inherent to a Ksatriya from the perspective of your inherent dharma, you should not falter. There is no greater duty for a Ksatriya than a fight in battle.