श्लोकः
यदृच्छया चोपपन्नं स्वर्गद्वारमपावृतम्।
सुखिनः क्षत्रियाः पार्थ लभन्ते युद्धमीदृशम्।।२-३२।।

सन्धि विग्रहः
यत् ऋच्छया च उपपन्नं स्वर्ग-द्वारम् अपावृतम्।
सुखिनः क्षत्रियाः पार्थ लभन्ते युद्धम् ईदृशम्।।२-३२।।

श्लोकार्थः
हे पार्थ! यत् ऋच्छया च उपपन्नम् ईदृशम् अपावृतम्
स्वर्ग-द्वारम् यद्धम् सुखिनः क्षत्रियाः लभन्ते।

शब्दार्थः
2.32 यत् ऋच्छया=by its own accord च=also उपपन्नं=arrived at स्वर्ग=of the heavenly planets द्वारम्=doorअपावृतम्=wide open सुखिनः=very happy क्षत्रियाः=the members of the royal order पार्थ=O son of Prithaलभन्ते=do achieve युद्धम्=war ईदृशम्=like this.

Meaning
2.32: It happens on its own accord; the battle comes unsolicited to a happy Ksatriya in the form of gateway to heaven, O Partha.