श्लोकः
अथ चेत्त्वमिमं धर्म्यं सङ्ग्रमं न करिष्यसि।
ततः स्वधर्मं कीर्तिं च हित्वा पापमवाप्स्यसि।।२-३३।।

सन्धि विग्रहः
अथ चेत् त्वम् इमम् धर्म्यम् सङ्ग्रामम् न करिष्यसि।
ततः स्वधर्मम् कीरतिम् च हित्वा पापम् अवाप्स्यसि।।२-३३।।

श्लोकार्थः
अथ त्वम् इमम् धर्म्यम् सङ्ग्रामम् न करिष्यसि चेत्, ततः
स्वधर्मम् कीर्तिम् च हित्वा पापम् अवाप्स्यसि।

शब्दार्थः
2.33 अथ=therefore चेत्=if त्वम्=you इमम्=this धर्म्यम्=as a religious duty सङ्ग्रामम्=fighting न=do notकरिष्यसि=perform ततः=then स्वधर्मम्=your religious duty कीर्तिम्=reputation च=also हित्वा=losingपापम्=sinful reaction अवाप्स्यसि=will gain

Meaning
2.33: If you do not prosecute this war according to your dharma, you will lose your inherent dharma and fame, and incur sin.