श्लोकः
अवाच्यवादांश्च बहून्वदिष्यन्ति तवाहिताः।
निन्दन्तस्तव सामर्ध्यं ततो दुःखतरं नु किम्।।२-३६।।

सन्धि विग्रहः
अवाच्य-वादान् च बहून् वदिष्यन्ति तव अहिताः।
निन्दन्तः तव सामर्ध्यम् ततः दुःखतरम् नु किम्।।२-३६।।

श्लोकार्थः
तव सामर्ध्यम् निन्दन्तः तव अहिताः च बहून् अवाच्य-वादान्
वदिष्यन्ति। ततः किम् नु दुःखतरम्?

शब्दार्थः
2.36 अवाच्य=unkind वादान्=fabricated words च=also बहून्=many वदिष्यन्ति=will say तव=yourअहिताः=enemies निन्दन्तः=while vilifying तव=your सामर्ध्यम्=ability ततः=than that दुःखतरम्=more painfulनु=of course किम्=what is there.

Meaning
2.36: Your enemies will utter many unspeakable words and prevarication, while disparaging your ability (Sāmarthyam). Is there any sorrow worse than that?