श्लोकः
हतो वा प्राप्स्यसि स्वर्गं जित्वा वा भोक्ष्यसे महीम्।
तस्मादुत्तिष्ठ कौन्तेय यद्धाय कृतनिश्चयः।।२-३७।।

सन्धि विग्रहः
हतः वा प्राप्स्यसि स्वर्गम् जित्वा वा भोक्ष्यसे महीम्।
तस्मात् उत्तिष्ठ कौन्तेय यद्धाय कृत-निश्चयः।।२-३७।।

श्लोकार्थः
हतः वा स्वर्गम् प्राप्स्यसि, जित्वा वा महीम् भोक्ष्यसे।
हे कौन्तेय! तस्मात् यद्धाय कृत-निश्चयः उत्तिष्ठ।

शब्दार्थः
2.37 हतः=being killed वा=either प्राप्स्यसि=you gain स्वर्गम्=the heavenly kingdom जित्वा=by conqueringवा=or भोक्ष्यसे=you enjoy महीम्=the world तस्मात्=therefore उत्तिष्ठ=get up कौन्तेय=O son of Kunti यद्धाय=to fight कृत=determined निश्चयः=in certainty

Meaning
2.37: If you die you will go to heaven. If you conquer, you will enjoy this world. Therefore, O Kaunteya, firmly resolved on war (yuddhāya krta-niscayah), get up.