श्लोकः
एषा तेऽभिहिता साङ्ख्ये बुद्धिर्योके त्विमां शृणु।
बुद्ध्या युक्तो यया पार्थ कर्मबन्धं प्रहास्यसि।।२-३९।।

सन्धि विग्रहः
एषा ते अभिहिता साङ्ख्ये बुद्धिः योगे तु इमाम् शृणु।
बुद्ध्या युक्तः यया पार्थ कर्म-बन्धम् प्रहास्यसि।।२-३९।।

श्लोकार्थः
हे पार्थ! एषा ते साङ्ख्ये बुद्धिः अभिहिता; योगे तु इमाम् (बुद्धिं)
शृणु। यया बुद्ध्या युक्तः (त्वं) कर्म-बन्धम् प्रहास्यसि।

शब्दार्थः
2.39 एषा=all this ते=unto you अभिहिता=describted साङ्ख्ये=by analytical study बुद्धिः=intelligence योगे=in work without fruitive result तु=but इमाम्=this शृणु=just hear बुद्ध्या=by intelligence युक्तः=dovetailed यया=by which पार्थ=O son of Pritha कर्म-बन्धम्=bondage of reaction प्रहास्यसि=you can be released from

Meaning
2.39: I revealed to you this enlightened wisdom of Samkhya. Now hear thou the wisdom of yoga. With your intuitive intelligence (buddhya), O Partha, you will be able free yourself from the bondage of action (Karma) provjeriti.