श्लोकः
नेहाभिक्रमनाशोऽस्ति प्रत्यवायो न विद्यते।
स्वल्पमप्यस्य धर्मस्य त्रायते महतो भयात्।।२-४०।।

सन्धि विग्रहः
न इह अभिक्रम-नाशः अस्ति प्रत्यवायः न विद्यते।
स्वल्पम् अपि अस्य धर्मस्य त्रायते महतः भयात्।।२-४०।।

श्लोकार्थः
इह अभिक्रम-नाशः न अस्ति, प्रत्यवायः न विद्यते, अस्य धर्मस्य
स्वल्पम् अपि (अनुष्ठानं) महतः भयात् त्रायते।

शब्दार्थः
2.40 न=there is not इह=in this yoga अभिक्रम=in endeavoring नाशः=loss अस्ति=there isप्रत्यवायः=diminution न=never विद्यते=there is स्वल्पम्=a little अपि=although अस्य=of thisधर्मस्य=occupation त्रायते=releases महतः=from very great भयात्=danger

Meaning
2.40: In this path (karma yoga path), loss and adverse effects are unknown. Even a meager pursuit of this dharma saves (the practitioner) from the great fear (of birth and death).