श्लोकः
व्यवसायात्मिका बुद्धिरेकेह कुरुनन्दन।
बहुशाखा ह्यनन्ताश्च बुद्धयोऽव्यवसायिनाम्।।२-४१।।

सन्धि विग्रहः
व्यवसाय-आत्मिका बुद्धिः एका इह कुरु-नन्दन।
बहु-शाखाः हि अनन्ताः च बुद्धयः अव्यवसायिनाम्।।२-४१।।

श्लोकार्थः
हे कुरु-नन्दन! इह व्यवसाय-आत्मिका एका बुद्धिः।
अव्यवसायिनाम् हि बुद्धयः अनन्ताः बहु-शाखाः च।

शब्दार्थः
2.41 व्यवसाय-आत्मिका=resolute in Krishna consciousness बुद्धिः=intelligence एका=only one इह=in this world कुरु-नन्दन=O beloved child of Kurus बहु-शाखाः=having various branches हि=indeedअनन्ताः=unlimited च=also बुद्धयः=intelligence अव्यवसायिनाम्=of those who are not in Krishna consciousness

Meaning
2.41: (In this world), O beloved joy of Kurus – Arjuna, the intelligence is focused only in the resolute, while in the irresolute, the intelligence is many-branched, unfocused and endless.