श्लोकः
यामिमां पुष्पितां वाचं प्रवदन्त्यविपश्चितः।
वेदवादरताः पार्थ नान्यदस्तीति वादिनः।।२-४२।।
कामात्मानः स्वर्गपरा जन्मकर्मफलप्रदाम्।
क्रियाविशेषबहुलां भोगैश्वर्यगतिं प्रति।।२-४३।।
भोगैश्वर्यप्रसक्तानां तयापहृतचेतसाम्।
व्यवसायात्मिका बुद्धिः समाधौ न वधीयते।।२-४४।।

सन्धि विग्रहः
याम् इमाम् पुष्पिताम् वाचम् प्रवदन्ति अविपश्चितः।
वेद-वाद-रताः पार्थ न अन्यत् अस्ति इति वादिनः।।२-४२।।
काम-आत्मानः स्वर्ग-पराः जन्म-कर्म-फल-प्रदाम्।
क्रिया-विशेष-बुहुलाम् भोग-ऐश्वर्य-गतिम् प्रति।।२-४३।।
भोग-ऐश्वर्य-प्रसक्तानाम् तया अपहृत-चेतसाम्।
व्यवसाय-आत्मिका बुद्धिः समाधौ न विधीयते।।२-४४।।

श्लोकार्थः
हे पार्थ! वेद-वाद-रताः, अन्यत् न अस्ति इति वादिनः,
अविपश्चितः, काम-आत्मानः, स्वर्ग-पराः, भोग-ऐश्वर्य-गतिम्
प्रति क्रिया-विशेष-बहुलाम् जन्म-कर्म-फल-प्रदाम् याम्
इमाम् पुष्पिताम् वाचम् प्रवदन्ति, तया अपहृत-चेतसाम्
भोग-ऐश्वर्य-प्रसक्तानाम् बुद्धिः व्यवसाय-आत्मिका (भूत्वा)
समाधौ न विधीयते।

शब्दार्थः
2.42 याम् इमाम्=all these पुष्पिताम्=flowery वाचम्=words प्रवदन्ति=say अविपश्चितः=men with poor fund of knowledge वेद-वाद-रताः=supposed followers of the vedas पार्थ=O son of Pritha न=neverअन्यत्=anything else अस्ति=there is इति=thus वादिनः=the advocates
2.43 काम-आत्मानः=desirous of sense gratification स्वर्ग-पराः=aiming to achieve heavenly planets जन्म-कर्म-फल-प्रदाम्=resulting in good birth and other fruitive reactions क्रिया-विशेष=pompous ceremoniesबुहुलाम्=various भोग=in sense enjoyment ऐश्वर्य=and opulence गतिम्=progress प्रति=towards
2.44 भोग=to material enjoyment ऐश्वर्य=and opulence प्रसक्तानाम्=for those who are attached तया=by such things अपहृत-चेतसाम्=bewildered in mind व्यवसाय-आत्मिका=fixed in determinationबुद्धिः=devotional service to the lord समाधौ=in the controlled mind न=never विधीयते=does take place.

Meaning
2.42: O Arjuna, ignoramuses utter all these flowery words enamored with the discussion of Vedas, declare there is nothing other than (…2.43:) heaven as the goal, mind full of desires, recommend various special Vedic rites towards attainment of enjoyments and affluence which bestows birth as a result of karma.
2.44: For them who cling to enjoyment and sovereignty and whose mind is taken away by that [speech], focused Buddhi is not well established in the Self.