श्लोकः
त्रैगुण्यविषया वेदा निस्त्रैकुण्यो भवार्जुन।
निर्द्वन्द्वो नित्यसत्त्वस्थो निर्योगक्षेम आत्मवान्।।२-४५।।

सन्धि विग्रहः
त्रैगुण्य-विषयाः वेदाः निस्त्रैकुण्यः भवार्जुन।
निर्द्वन्द्वः नित्य-सत्त्वस्थः निर्योगक्षेमः आत्मवान्।।२-४५।।

श्लोकार्थः
हे अर्जुन! वेदाः त्रैगुण्य-विषयाः। (त्वं) निस्त्रैकुण्यः,
नित्य-सत्त्वस्थः, निर्द्वन्द्वः, निर्योगक्षेमः आत्मवान् भव।

शब्दार्थः
2.45 त्रैगुण्य=pertaining to the three modes of material nature विषयाः=on the subject matterवेदाः=Vedic literatures निस्त्रैकुण्यः=transcendental to the three modes of material nature भवार्जुन=be O Arjuna निर्द्वन्द्वः=without duality नित्य-सत्त्वस्थः=in a pure state of spiritual existence निर्योगक्षेमः=free from ideas of gain and protection आत्मवान्=established in the self.

Meaning
2.45: The three modes of material nature (Prakrti) are the subject matter of the Veda. Do not attach yourself to these three gunas. O Arjuna, be free from dualities such as pain and pleasure, steady in goodness (Sattva), free from thoughts of acquisition and preservation, and fixed in atman (self).