Bhagavadgita 2-47, श्रीमद्भगवद्गीता २-४७

Published on 1 April 2016 10:55 AM
श्लोकः
कर्मण्येवाधिकारस्ते मा फलेषु कदाचन।
मा कर्मफलहेतुर्भूर्मा ते सङ्गोऽस्त्वकर्मणि।।२-४७।।

सन्धि विग्रहः
कर्मणि एव अधिकारः ते मा फलेषु कदाचन।
मा कर्म-फल-हेतुः भूः मा ते सङ्गः अस्तु अकर्मणि।।२-४७।।

श्लोकार्थः
ते अधिकारः कर्मणि एव; कदाचन फलेषु मा। कर्म-फल-हेतुः
मा भूः ते सङ्गः (च) अकर्मणि मा अस्तु।

शब्दार्थः
2.47 कर्मणि=in prescribed duties एव=certainly अधिकारः=right ते=of you मा=never फलेषु=in the fruitesकदाचन=at any time मा=never कर्म-फल=in the result of the work हेतुः=cause भूः=become मा=never ते=of you सङ्गः=attachment अस्तु=there should be अकर्मणि=in not doing prescribed duties

Meaning
2.47: You have a right to action and never to its fruits. At no time should your motive be the fruit of your actions. Never should there be any attachment to inaction either.