श्लोकः
कर्मण्येवाधिकारस्ते मा फलेषु कदाचन।
मा कर्मफलहेतुर्भूर्मा ते सङ्गोऽस्त्वकर्मणि।।२-४७।।

सन्धि विग्रहः
कर्मणि एव अधिकारः ते मा फलेषु कदाचन।
मा कर्म-फल-हेतुः भूः मा ते सङ्गः अस्तु अकर्मणि।।२-४७।।

श्लोकार्थः
ते अधिकारः कर्मणि एव; कदाचन फलेषु मा। कर्म-फल-हेतुः
मा भूः ते सङ्गः (च) अकर्मणि मा अस्तु।

शब्दार्थः
2.47 कर्मणि=in prescribed duties एव=certainly अधिकारः=right ते=of you मा=never फलेषु=in the fruitesकदाचन=at any time मा=never कर्म-फल=in the result of the work हेतुः=cause भूः=become मा=never ते=of you सङ्गः=attachment अस्तु=there should be अकर्मणि=in not doing prescribed duties

Meaning
2.47: You have a right to action and never to its fruits. At no time should your motive be the fruit of your actions. Never should there be any attachment to inaction either weitere informationen ansehen.