श्लोकः
योगस्थः कुरु कर्माणि सङ्गम् त्यक्त्वा धनञ्जय।
सिद्ध्यसिद्ध्योः समो भूत्वा समत्वं योग उच्यते।।२-४८।।

सन्धि विग्रहः
योगस्थः कुरु कर्माणि सङ्गम् त्यक्त्वा धनञ्जय।
सिद्धि असिद्ध्योः समः भूत्वा समत्वम् योगः उच्यते।।२-४८।।

श्लोकार्थः
हे दनञ्जय! सङ्गम् त्यक्तवा, सिद्धि-असिद्ध्योः समः
भूत्वा, योगास्थः कर्माणि कुरु। समत्वम् योगः उच्यते।

शब्दार्थः
2.48 योगस्थः=equipoised कुरु=perform कर्माणि=your duties सङ्गम्=attachment त्यक्त्वा=giving upधनञ्जय=O Arjuna सिद्धि असिद्ध्योः=in success and failure समः=equipoised भूत्वा=becomingसमत्वम्=equanimity योगः=yoga उच्यते=is called

Meaning
2.48: O Dhananjaya (Arjuna), give up attachment, and remain the same in success and failure. Be steadfast in yoga and do your work. Equanimity (Samatvam) is yoga.