श्लोकः
गुरूनहत्वा हि महानुभावान् श्रेयो भोक्तुं भैक्ष्यमपीह लोके।
हत्वार्थकामांस्तु गुरूनिहैव भुञ्जीय भोगान् रुधिरप्रदिग्धान्।।२-५।।

सन्धि विग्रहः
गुरून् अहत्वा हि महानुभावान् श्रेयः भोक्तुम् भैक्ष्यम् अपि इह लोके।
हत्वा अर्थ-कामान्-तु गुरून् इह एव भुञ्जीय भोगान् रुधिर-प्रदिग्धान्।।२-५।।

श्लोकार्थः
हे महानुभावान् गुरून् अहत्वा, इह लोके भैक्ष्यम् भोक्तुम्
अपि श्रेयः। गुरून् हत्वा तु इह एव रुधिर-प्रदिग्धान्
अर्थ-कामान् भोगान् भुञ्जीय।

शब्दार्थः
2.5 गुरून्=the superiors अहत्वा=not killing हि=certainly महानुभावान्=great souls श्रेयः=it is better भोक्तुम्=to enjoy life भैक्ष्यम्=by begging अपि=even इह=in this life लोके=in this world हत्वा=killing अर्थ=gainकामान्=desiring तु=but गुरून्=superiors इह=in this world एव=certainly भुञ्जीय=one has to enjoyभोगान्=enjoyable things रुधिर=blood प्रदिग्धान्=tainted with.

Meaning
2.5: Begging would give me more joy than killing my gurus and the great souls; By killing the Gurus and great Souls, I will be enjoying wealth and desires tainted with blood.