श्लोकः
बुद्धियुक्तो जहातीह उभे सुकृतदुष्कृते।
तस्माद्योगाय युज्यस्व योगः कर्मसु कौशलम्।।२-५०।।

सन्धि विग्रहः
बुद्धि-युक्तः जहाति इह उभे सुकृत-दुष्कृते।
तस्मात् योगाय युज्यस्व योगः कर्मसु कौशलम्।।२-५०।।

श्लोकार्थः
इह बुद्धि-युक्तः उभे सुकृत-दुष्कृते जहाति। तस्मात् योगाय युजयस्व।
योगः कर्मसु कौशलम्।

शब्दार्थः
2.50 बुद्धि-युक्तः=one who is engaged in devotional service जहाति=can get rid of इह=in this lifeउभे=both सुकृत-दुष्कृते=god and bad results तस्मात्=there fore योगाय=for the sake of devotional serviceयुज्यस्व=be so engaged योगः=Krishna Conciousness कर्मसु=in all activities कौशलम्=art

Meaning
2.50: He whose buddhi is equable gives up both virtue and vice in this world. Therefore, remain committed to yoga, for yoga is skill in action.