श्लोकः
अर्जुन उवाच।
स्थितप्रज्ञस्य का भाषा समाधिस्थस्य केशव।
स्थितधीः किं प्रभाषेत किमासीत व्रजेत किम्।।२-५४।।

सन्धि विग्रहः
अर्जुनः उवाच।
स्थितप्रज्ञस्य का भाषा समाधिस्थस्य केशव।
स्थितधीः किम् प्रभाषेत किम् आसीत व्रजेत किम्।।२-५४।।

श्लोकार्थः
हे केशव! समाधिस्थस्य स्थितप्रज्ञस्य का भाषा>
स्थितधीः किम् प्रभाषेत? किम् आसीत? किम् व्रजेत?

शब्दार्थः
2.54 स्थितप्रज्ञस्य=of one who is situated in fixed Krishna Consciousness का=what भाषा=languageसमाधिस्थस्य=of one situated in trance केशव=O Krishna स्थितधीः=on fixed in Krishna consciousnessकिम्=what प्रभाषेत=speaks किम्=how आसीत=does remain still व्रजेत=walks किम्=how

Meaning
2.54: Arjuna said, O Kesava (Krishna, destroyer of Kesin), what is the distinctive mark of a man who stands firm in wisdom and steadfast in Samādhi? How does he speak, how does he sit and how does he walk?