श्लोकः
दुःखेष्वनुद्विग्नमनाः सुखेषु विगतस्पृहः।
वीतरागभयक्रोधः स्थितधीर्मुनिरुच्यते।।२-५६।।

सन्धि विग्रहः
दुःखेषु अनुद्विग्न-मनाः सुखेषु विगत-स्पृहः।
वीत-राग-भय-क्रोधः स्थितधीः मुनिः उच्यते।।२-५६।।

श्लोकार्थः
दुःखेषु अनुद्विग्न-मनाः, सुखेषु विगत-स्पृहः,
वीत-राग-भय-क्रोधः मुनिः स्थितधीः उच्यते।

शब्दार्थः
2.56 दुःखेषु=in the threefold miseries अनुद्विग्न-मनाः=without being agitated in mind सुखेषु=in happinessविगत-स्पृहः=without being interested वीत=free from राग=attachment भय=fear क्रोधः=and angerस्थितधीः=whose mind is steady मुनिः=a sage उच्यते=is called

Meaning
2.56: He, in whose mind sorrow does not cause perturbation, and who is not ardent in happiness and who is free from passion, fear, and anger, is (called) a sage (muni = the silent one) of steadfast wisdom.