श्लोकः
यः सर्वत्रानभिस्नेहस्तत्तत्प्राप्य शुभाशुभम्।
नाभिनन्दति न द्वेष्टि तस्य प्रज्ञा प्रतिष्ठिता।।२-५७।।

सन्धि विग्रहः
यः सर्वत्र अनभिस्नेहः तत् तत् प्राप्य शुभ-अशुभम्।
न अभिनन्दति न द्वेष्टि तस्य प्रज्ञा प्रतिष्ठिता।।२-५७।।

श्लोकार्थः
यः सर्वत्र अनभिस्नेहः, तत् तत् शुभ-अशुभम् प्राप्य,
न अभिनन्दति, न द्वेष्टि, तस्य प्रज्ञा प्रतिष्ठिता।

शब्दार्थः
2.57 यः=one who सर्वत्र=everywhere अनभिस्नेहः=without affection तत्=that तत्=that प्राप्य=achieving शुभ=good अशुभम्=evil न=never अभिनन्दति=praises न=never द्वेष्टि=envies तस्य=his प्रज्ञा=perfect knowledgeप्रतिष्ठिता=fixed.

Meaning
2.57: He, who shows detachment from all desires, and who neither rejoices good nor detests evil, has a steadfast wisdom.