श्लोकः
विषया विनिवर्तन्ते निराहारस्य देहिनः।
रसवर्जं रसोऽप्यस्य परं दृष्ट्वा निवर्तते।।२-५९।।

सन्धि विग्रहः
विषयाः विनिवर्तन्ते निराहारस्य देहिनः।
रसवर्जम् रसः अपि अस्य परम् दृष्ट्वा निवर्तते।।२-५९।।

श्लोकार्थः
निराहारस्य देहिनः विषयाः रसवर्जम् विनिवर्तन्ते।
अस्य रसः अपि परम् दृष्ट्वा निवर्तते।

शब्दार्थः
2.59 विषयाः=objects for sense enjoyment विनिवर्तन्ते=are practiced to be refrained from निराहारस्य=by negative restrictions देहिनः=for the embodied रसवर्जम्=giving up the taste रसः=sense of enjoymentअपि=although there is अस्य=his परम्=far superior things दृष्ट्वा=by experiencing निवर्तते=he ceases from

Meaning
2.59: Once the objects of senses of man turn away from (any contact with) the sense organs, the taste (rasah) remains, but it leaves once the Supreme (Param) is in sight.