श्लोकः
न चैतद्विद्भः कतरन्नो गरीयो यद्वा जयेम यदि वा नो जयेयुः।
यानेव हत्वा न जिजीविषामस्तेऽवस्थिताः प्रमुखे धार्तराष्ट्राः।।२-६।।

सन्धि विग्रहः
न च एतत् विद्भः कतरत् नः गरीयः यत् वा जयेम यदि वा नः जयेयुः।
यान् एव हत्वा न जिजीविषामः ते अवस्थिताः प्रमुखे धार्तराष्ट्राः।।२-६।।

श्लोकार्थः
नः कतरत् गरीयः? यत् वा (वयं) जयेम, यदि वा (ते)
नः जयेयुः, एतत् च न विद्भः। यान् हत्वा न जिजीविषामः,
ते एव धार्तराष्ट्राः प्रमुखे अवस्थिताः।

शब्दार्थः
2.6 न=nor च=also एतत्=this विद्भः=do we know कतरत्=which नः=for us गरीयः=better यत् वा=whetherजयेम=we may conquer यदि=if वा=or नः=us जयेयुः=they conquer यान्=those who एव=certanly हत्वा=by killing न=never जिजीविषामः=we would want to live ते=all of them अवस्थिताः=are situated प्रमुखे=in the frontधार्तराष्ट्राः=the sons of Dhritarashtra.

Meaning
2.6: We do not know what is better for us between the two: vanquish them or be vanquished by them. If we killed the sons of Dhrtarastra arrayed before us in the battlefield, we do not have a penchant for living.