श्लोकः
यततो ह्यपि कौन्तेय पुरुषस्य विपश्चितः।
इन्द्रियाणि प्रमाथीनि हरन्ति प्रसभं मनः।।२-६०।।

सन्धि विग्रहः
यततः हि अपि कौन्तेय पुरुषस्य विपश्चितः।
इन्द्रियाणि प्रमाथीनि हरन्ति प्रसभं मनः।।२-६०।।

श्लोकार्थः
हे कौन्तेय! प्रमाथीनि इन्द्रियाणि यततः विपश्चितः अपि
पुरुषस्य मनः प्रसभं हरन्ति हि।

शब्दार्थः
2.60 यततः=while endeavoring हि=certainly अपि=in spite of कौन्तेय=O son of Kunti पुरुषस्य=of a manविपश्चितः=full of discriminating knowledge इन्द्रियाणि=the senses प्रमाथीनि=agitating हरन्ति=throwप्रसभं=by force मनः=the mind

Meaning
2.60: O sun of Kunti, agitated senses carry away the mind of an intelligent person by force, even as strives sincerely.