श्लोकः
तानि सर्वाणि संयम्य युक्त आसीत मत्परः।
वशे हि यस्येन्द्रियाणि तस्य प्रज्ञा प्रतिष्ठिता।।२-६१।।

सन्धि विग्रहः
तानि सर्वाणि संयम्य युक्तः आसीत मत्परः।
वशे हि यस्य इन्द्रियाणि तस्य प्रज्ञा प्रतिष्ठिता।।२-६१।।

श्लोकार्थः
तानि सर्वाणि संयम्य युक्तः मत्-परः आसीत। हि यस्य वशे
इन्द्रियाणि तस्य प्रज्ञा प्रतिष्ठिता।

शब्दार्थः
2.61 तानि=those senses सर्वाणि=all संयम्य=keeping under control युक्तः=engaged आसीत=should be situated मत्परः=in relationship with me वशे=in full subjugation हि=certainly यस्य=one whose इन्द्रियाणि=senses तस्य=his प्रज्ञा=consciousness प्रतिष्ठिता=fixed

Meaning
2.61: Having curbed all his senses, he should meditate on (Supreme) Me; when his senses are under restraint, his wisdom is steadfast.