श्लोकः
ध्यायतो विषयान्युंसः सङ्गस्तेषूपजायते।
सङ्गात्सञ्जायते कामः कामात्क्रोधोऽभिजायते।।२-६२।।

सन्धि विग्रहः
ध्यायतः विषयान् पुंसः सङ्गः तेषु उपजायते।
सङ्गात् सञ्जायते कामः कामात् क्रोधः अभिजायते।।२-६२।।

श्लोकार्थः
विषयान् ध्यायतः पुंसः तेषु सङ्गः उपजायते।
सङ्गात् कामः सञ्जायते। कामात् क्रोधः अभिजायते।

शब्दार्थः
2.62 ध्यायतः=while contemplating विषयान्=sense objects पुंसः=of a person सङ्गः=attachment तेषु=in the sense objects उपजायते=develops सङ्गात्=from attachment सञ्जायते=develops कामः=desireकामात्=from desire क्रोधः=anger अभिजायते=becomes manifest

Meaning
2.62: A person while thinking about the sense objects develops attachment to them. From attachment develops desire (Kāmah). From desire develops anger…