श्लोकः
क्रोधाद्भवति सम्मोहः सम्मोहात्स्मृतिविभ्रमः।
स्मृतिभ्रंशाद् बुद्धिनाशो बुद्धिनाशात्प्रणश्यति।।२-६३।।

सन्धि विग्रहः
क्रोधात् भवति सम्मोहः सम्मोहात् स्मृति-विभ्रमः।
स्मृति-भ्रंशात् बुद्धि-नाशः बुद्धि-नाशात् प्रणश्यति।।२-६३।।

श्लोकार्थः
क्रोधात् सम्मोहः भवति। सम्मोहात् स्मृति-विभ्रमः,
स्मृति-भ्रंशात् बुद्धि-नाशः, बुद्धि-नाशात् प्रणश्यति।

शब्दार्थः
2.63 क्रोधात्=from anger भवति=takes place सम्मोहः=perfect illusion सम्मोहात्=from illusion स्मृति=of memory विभ्रमः=bewilderment स्मृति-भ्रंशात्=after bewilderment of memory बुद्धि-नाशः=loss of intelligence बुद्धि-नाशात्=and from loss of intelligence प्रणश्यति=one falls down.

Meaning
2.63: From anger comes forth delusion (Sammohah); from delusion comes loss of memory; from loss of memory comes loss of intuitive (discriminative) intelligence; and from loss of intuitive intelligence, he falls.