श्लोकः
रागद्वेषविमुक्तैस्तु विषयानिन्द्रियैश्चरन्।
आत्मवश्यैर्विधेयात्मा प्रसादमधिगच्छति।।२-६४।।

सन्धि विग्रहः
राग-द्वेष-विमुक्तैः तु विषयान् इन्द्रियैः चरन्।
आत्म-वश्यैः विधेय-आत्मा प्रसादम् अधिगच्छति।।२-६४।।

श्लोकार्थः
विधेय-आत्मा तु राग-द्वेष-विमुक्तैः आत्म-वश्यैः इन्द्रियैः
विषयान् चरन् प्रसादम् अधिगच्छति।

शब्दार्थः
2.64 राग=attachment द्वेष=and detachment विमुक्तैः=by one who has become free from तु=butविषयान्=sense objects इन्द्रियैः=by the senses चरन्=acting upon आत्म-वश्यैः=under one’s control विधेय-आत्मा=one who follows regulated freedom प्रसादम्=the mercy of the Lord अधिगच्छति=attains

Meaning
2.64: He, who is free from likes and dislikes, attachment or aversion, while keeping the senses and sense objects under control of, and regulated by atman, gains calmness of mind (prasādam).