श्लोकः
प्रसादे सर्वदुःखानां हानिरस्योपजायते।
प्रसन्नचेतसो ह्याशु बुद्धिः पर्यवतिष्ठते।।२-६५।।

सन्धि विग्रहः
प्रसादे सर्व-दुःखनाम् हानिः अस्य उपजायते।
प्रसन्न-चेतसः हि आशु बुद्धिः पर्यवतिष्ठते।।२-६५।।

श्लोकार्थः
प्रसादे अस्य सर्व-दुःखानाम् हानिः उपजायते।
प्रसन्न-चेतसः हि बुद्धिः आशु पर्यवतिष्ठते।

शब्दार्थः
2.65 प्रसादे=on achievement of the causeless mercy of the Lord सर्व=of all दुःखनाम्=material miseriesहानिः=destruction अस्य=his उपजायते=takes place प्रसन्न-चेतसः=of the happy-minded हि=certainlyआषु=very soon बुद्धिः=intelligence पर्यवतिष्ठते=sufficiently becomes established.

Meaning
2.65: In that placid state of mind, the destruction of all sorrows takes place. In that placid mind, certainly, soon the wisdom (buddhi) becomes steady.