श्लोकः
नास्ति बुद्धिरयुक्तस्य न चायुक्तस्य भावना।
न चाभावयतः शान्तिरशान्तस्य कुतः सुखम्।।२-६६।।

सन्धि विग्रहः
न अस्ति बुद्धिः अयुक्तस्य न च अयुक्तस्य भावना।
न च अभावयतः शान्तिः अशान्तस्य कुतः सुखम्।।२-६६।।

श्लोकार्थः
अयुक्तस्य बुद्धिः न अस्ति, अयुक्तस्य च भावना न (अस्ति);
अभावयतः च शान्तिः न (अस्ति); अशान्तस्य सुखम् कुतः?

शब्दार्थः
2.66 न अस्ति=there can not be बुद्धिः=transcendental intelligence अयुक्तस्य=of one who is not connected (with Krishna Consciousness) न=not च=and अयुक्तस्य=of one devoid of Krsihna consciousness भावना=fixed mind (in happiness) न=not च=and अभावयतः=of one who is not fixedशान्तिः=peace अशान्तस्य=of the unpeaceful कुतः=where is सुखम्=happiness

Meaning
2.66: There is neither wisdom nor meditation for the unsteady; for the unmeditative person there is no peace; for the one without peace, where is happiness?