श्लोकः
सहयज्ञाः प्रजाः सृष्ट्वा पुरोवाच प्रजापतिः।
अनेन प्रसविष्यध्वमेष वोऽस्त्विष्टकामधुक्।।३-१०।।

सन्धि विग्रहः
सह-यज्ञाः प्रजाः सृष्ट्वा पुरा उवाच प्रजापतिः।
अनेन प्रसविष्यध्वम् एषः वः अस्तु इष्ट-कामधुक्।।३-१०।।

श्लोकार्थः
पुरा प्रजापतिः सह-यज्ञाः प्रजाः सृष्ट्वा ‘अनेन (यूयं)
प्रसविष्यध्वम्, एषः वः इष्ट-कामधुक् अस्तु’ (इति) उवाच।

शब्दार्थः
3.10 सह=along with यज्ञाः=sacrifices प्रजाः=generations सृष्ट्वा=creating पुरा=anciently उवाच=saidप्रजापतिः=the lord of creatures अनेन=by this प्रसविष्यध्वम्=be more and more prosperous एषः=thisवः=your अस्तु=let it be इष्ट=of all desirable things कामधुक्=bestower

Meaning
3.10: Once upon a time (Time of creation) the lord of creatures, created men along with sacrifices and said, by this you bring forth more and more and let it be the giver of your desires https://farmbrazil.com.br slovenska-lekaren.com.