श्लोकः
देवान्भावयतानेन ते देवा भावयन्तु वः।
परस्परं भावयन्तः श्रेयः परमवाप्स्यथ।।३-११।।

सन्धि विग्रहः
देवान् भावयत अनेन ते देवाः भावयन्तु वः।
परस्परं भावयन्तः श्रेयः परम् अवाप्स्यथ।।३-११।।

श्लोकार्थः
अनेन (यूयं) देवान् भावयत, ते देवाः वः भावयन्तु,
(एवं) परस्परं भावयन्तः परम् श्रेयः अवाप्स्यथ।

शब्दार्थः
3.11 देवान्=demigods भावयता=having pleased अनेन=by this sacrifice ते=those देवाः=demigodsभावयन्तु=will please वः=you परस्परं=mutually भावयन्तः=pleasing श्रेयः=benediction परम्=the supremeअवाप्स्यथ=you will achieve

Meaning
3.11: The gods, having been cherished by these sacrifices, will cherish you and by mutually cherishing each other, you will attain the supreme.