श्लोकः
इष्टान्भोगान्हि वो देवा दास्यन्ते यज्ञभाविताः।
तैर्दत्तानप्रदायैभ्यो यो भुङ्क्ते स्तेन एव सः।।३-१२।।

सन्धि विग्रहः
इष्टान् भोगान् हि वः देवाः दास्यन्ते यज्ञ-भाविताः।
तैः दत्तान् अप्रदाय एभ्यः यः भुङ्क्ते स्तेनः एव सः।।३-१२।।

श्लोकार्थः
यज्ञ-भाविताः देवाः वः इष्टान् भोगान् दास्यन्ते।
तैः दत्तान् एभ्यः अप्रदाय, यः भुङ्क्ते, सः हे स्तेन: एव।

शब्दार्थः
3.12 इष्टान्=desired भोगान्=necessities of life हि=certainly वः=unto you देवाः=the demigods दास्यन्ते=will award यज्ञ-भाविताः=being satisfied by the performance of sacrifices तैः=by them दत्तान्=things givenअप्रदाय=without offering एभ्यः=to these demigods यः=he who भुङ्क्ते=enjoys स्तेनः=thief एव=certainlyसः=thief

Meaning
3.12: Having been pleased by sacrifices, the gods will bestow upon you the desired enjoyments. He, who enjoys these gifts without giving them (reciprocation) to the gods in return, is certainly a thief czytaj dalej.