श्लोकः
यज्ञशिष्टाशिनः सन्तो मुच्यन्ते सर्वकिल्बिषैः।
भुञ्जते ते त्वघं पापा ये पचन्त्यात्मकारणात्।।३-१३।।

सन्धि विग्रहः
यज्ञ-शिष्ट आशिनः सन्तः मुच्यन्ते सर्व-किल्बिषैः।
भुञ्जते ते तु अघं पापाः ये पचन्ति आत्म-कारणात्।।३-१३।।

श्लोकार्थः
यज्ञ-शिष्ट आशिनः सन्तः सर्व-किल्बिषैः मुच्यन्ते।
ये तु आत्म-कारणात् पचन्ति, ते पापाः अघं भुञ्जते।

शब्दार्थः
3.13 यज्ञ-शिष्ट=of food taken after performance of yajna आशिनः=eaters सन्तः=the devotees मुच्यन्ते=get relief सर्व=all kinds of किल्बिषैः=from sins भुञ्जते=enjoy ते=they तु=but अघं=grievous sins पापाः=sinnersये=who पचन्ति=prepare food आत्म-कारणात्=for sense enjoyment

Meaning
3.13: The virtuous, who eat what is left after the food was offered in sacrifice, will be released from all sins, but the sinners who prepare food to sustain their own bodies, eat sin.