श्लोकः
अन्नाद्भवन्ति भूतानि पर्जन्यादन्नसम्भवः।
यज्ञाद्भवति पर्जन्यो यज्ञः कर्मसमुद्भवः।।३-१४।।

सन्धि विग्रहः
अन्नात् भवन्ति भूतानि पर्जन्यात् अन्न-सम्भवः।
यज्ञात् भवति पर्जन्यः यज्ञः कर्म-समुद्भवः।।३-१४।।

श्लोकार्थः
भूतानि अन्नात् भवन्ति, पर्जन्यात् अन्न-सम्भवः,
पर्जन्यः यज्ञात् भवति, यज्ञः कर्म-समुद्भवः।

शब्दार्थः
3.14 अन्नात्=from grains भवन्ति=grow भूतानि=the material bodies पर्जन्यात्=from rains अन्न=of food grainsसम्भवः=production यज्ञात्=from the performance of sacrifice भवति=becomes possible पर्जन्यः=rainयज्ञः=performance of yagna कर्म=prescribed duties समुद्भवः=born of.

Meaning
3.14: From food come the living creatures. From the rains comes the food. From sacrifice come the rains. From work comes sacrifice.