श्लोकः
कर्म ब्रह्मोद्भवं विद्धि ब्रह्माक्षरसमुद्भवम्।
तस्मात्सर्वगतं ब्रह्म नित्यं यज्ञे प्रतिष्ठितम्।।३-१५।।

सन्धि विग्रहः
कर्म ब्रह्म-उन्द्भवं विद्धि ब्रह्म अक्षर-समुद्भवम्।
तस्मात् सर्वगतं ब्रह्म नित्यं यज्ञे प्रतिष्ठितम्।।३-१५।।

श्लोकार्थः
कर्म ब्रह्म-उद्भवं विद्धि, ब्रह्म अक्षर-समुद्भवम्,
तस्मात् सर्वगतं ब्रह्म यज्ञे नित्यम् प्रतिष्ठितम्।

शब्दार्थः
3.15 कर्म=work ब्रह्म=from the vedas उन्द्भवं=produced विद्धि=you should know ब्रह्म=the Vedas अक्षर=from the Supreme Brahman (Personality of God head) समुद्भवम्=directly manifested तस्मात्=thereforeसर्वगतं=all-pervading ब्रह्म=transcendence नित्यं=eternally यज्ञे=in sacrifice प्रतिष्ठितम्=situated.

Meaning
3.15: Know thou that karma originates from Brahma. Brahma originates from the imperishable sie können das ausprobieren. Therefore all-pervading Brahma is eternally situated in sacrifice.