श्लोकः
एवं प्रवर्तितं चक्रं नानुवर्तयतीह यः।
अघायुरिन्द्रियारामो मोघं पार्थ स जीवति।।३-१६।।

सन्धि विग्रहः
एवम् प्रवर्तितम् चक्रम् न अनुवर्तयते इह यः।
अघायुः इन्द्रिय-आरामः मोघम् पार्थ सः जीवति।।३-१६।।

श्लोकार्थः
हे पार्थ! एवं प्रवर्तितम् चक्रम् यः इह न अनुवर्तयते,
सः इन्द्रिय-आरामः अघायुः मोघम् जीवति।

शब्दार्थः
3.16 एवम्=thus प्रवर्तितम्=established by the Vedas चक्रम्=cycle न=does not अनुवर्तयते=adopt इह=in this life यः=one who अघायुः=whose life is full of sins इन्द्रिय-आरामः=satisfied iin sense gratificationमोघम्=uselessly पार्थ=O son of Pritha (Arjuna) सः=he जीवति=lives

Meaning
3.16: He, who, in this world, does not follow the wheel (of sacrifice) set in motion thus, enjoys the sense objects and lives a life of sin, lives in vain, O Partha (Arjuna) viagra vény nélkül ára.