श्लोकः
यस्त्वात्मरतिरेव स्यादात्मतृप्तश्च मानवः।
आत्मन्येव च सन्तुष्टस्तस्य कार्यं न विद्यते।।३-१७।।

सन्धि विग्रहः
यः तु आत्म-रतिः एव स्यात् आत्म-तृप्तः च मानवः।
आत्मनि एव च सन्तुष्टः तस्य कार्यम् न विद्यते।।३-१७।।

श्लोकार्थः
यः तु मानवः आत्म-रतिः एव, आत्म-तृप्तः च,
आत्मनि एव च सन्तुष्टः स्यात् तस्य कार्यम् न विद्यते।

शब्दार्थः
3.17 यः=one who तु=but आत्म-रतिः=taking pleasure in the self एव=certainly स्यात्=remains आत्म-तृप्तः=self-illuminated च=and मानवः=a man आत्मनि=in himself एव=only च=and सन्तुष्टः=perfectly satiated तस्य=his कार्यम्=duty न=does not विद्यते=exist

Meaning
3.17: He, who finds pleasure, satisfaction and contentment in the Self, does not have any work that needs to be done. [He, who finds pleasure, satisfaction and contentment in the self, does not have any obligate work fr-libido.com.