श्लोकः
कर्मणैव हि संसिद्धिमास्थिता जनकादयः।
लोकसङ्ग्रहमेवापि सम्पश्यन्कर्तुमर्हसि।।३-२०।।

सन्धि विग्रहः
कर्मणा एव हि संसिद्धिम् आस्थिताः जनक-आदयः।
लोक-सङ्ग्रहम् एव अपि सम्पश्यन् कर्तुम् अर्हसि।।३-२०।।

श्लोकार्थः
हि जनक-आदयः कर्मणा एव संसिद्धिम् आस्थिताः।
(त्वं) अपि लोक-सङ्ग्रहम् एव सम्पश्यन् कर्तुम् अर्हसि।

शब्दार्थः
3.20 कर्मणा=by work एव=even हि=certainly संसिद्धिम्=in perfection आस्थिताः=situated जनक-आदयः=Janaka and other kings लोक-सङ्ग्रहम्=the people in general एव अपि=also सम्पश्यन्=considering कर्तुम्=to actअर्हसि=you deserve

Meaning
3.20: Certainly by work done without attachment, Janaka and others attained perfection. You should also do work, for the welfare or maintenance (Lokasamgraha) of the world. Saṁgraham = holding together.