श्लोकः
यद्यदाचरति श्रेष्ठस्तत्तदेवेतरो जनः।
स यत्प्रमाणं कुरुते लोकस्तदनुवर्तते।।३-२१।।

सन्धि विग्रहः
यत् यत् आचरते श्रेष्ठः तत् तत् एव इतरः जनः।
सः यत् प्रमाणम् कुरुते लोकः तत् अनुवर्तते।।३-२१।।

श्लोकार्थः
यत् यत् श्रेष्ठः आचरति तत् तत् एव इतरः जनः (आचरति)
सः यत् प्रमाणम् कुरुते, लोकः तत् अनुवर्तते।

शब्दार्थः
3.21 यत् यत्=whatever आचरते=he does श्रेष्ठः=a respectable leader तत् तत्=that and that aloneएव=certainly इतरः=common जनः=person सः=he यत्=whichever प्रमाणम्=example कुरुते=does performलोकः=all the world तत्=that अनुवर्तते=follows in the footsteps

Meaning
3.21: Whatever a great man does, the other people do. Whatever paradigm he sets, humankind follows.