श्लोकः
न मे पार्थास्ति कर्तव्यं त्रिषु लोकेषु किञ्चन।
नानवाप्तमवाप्तव्यं वर्त एव च कर्मणि।।३-२२।।

सन्धि विग्रहः
न मे पार्थ अस्ति कर्तव्यम् त्रिषु लोकेषु किञ्चन।
न अनवाप्तम् अवाप्तव्यम् वर्ते एव च कर्मणि।।३-२२।।

श्लोकार्थः
हे पार्थ! (यद्यपि) मे त्रिषु लोकेषु किञ्चन कर्तव्यम् न अस्ति,
अनवाप्तम् अवाप्तव्यम् च न (अस्ति, तथा अपि अहं) कर्मणि वर्ते एव।

शब्दार्थः
3.22 न=not मे=mine पार्थ=O son of Pritha अस्ति=there is कर्तव्यम्=prescribed duty त्रिषु=in the threeलोकेषु=planetary systems किञ्चन=any न=nothing अनवाप्तम्=wanted अवाप्तव्यम्=to be gained वर्ते=I am engaged एव=certainly च=also कर्मणि=in prescribed duty.

Meaning
3.22: O Partha, in all three worlds, I have no assigned duty to perform. There is nothing I need to gain that has not been gained. Yet, I am engaged in action.