श्लोकः
उत्सीदेयुरिमे लोका न कुर्यां कर्म चेदहम्।
सङ्करस्य च कर्ता स्यामुपहन्यामिमाः प्रजाः।।३-२४।।

mannligapotek.com

सन्धि विग्रहः
उत्सीदेयुः इमे लोकाः न कुर्याम् कर्म चेत् अहम्।
सङ्करस्य च कर्ता स्याम् उपहन्याम् इमाः प्रजाः।।३-२४।।

श्लोकार्थः
अहम् कर्म न कुर्याम् चेत् इमे लोकाः उत्सीदेयुः,
सङ्करस्य कर्ता स्याम् इमाः प्रजाः च उपहन्याम्।

शब्दार्थः
3.24 उत्सीदेयुः=would be put into ruin इमे=all these लोकाः=worlds न=not कुर्याम्=I performकर्म=prescribed duties चेत्=if अहम्=I सङ्करस्य=of unwanted population च=and कर्ता=creator स्याम्=would be उपहन्याम्=would destroy इमाः=all these प्रजाः=living entities

Meaning
3.24. These worlds will be ruined if I do not perform action. And I shall become the agent of intermingling (of castes), and shall be destroying these be