श्लोकः
न बुद्धिभेदं जनयेदज्ञानां कर्मसङ्गिनाम्।
जोषयेत्सर्वकर्माणि विद्वान्युक्तः समाचरन्।।३-२६।।

सन्धि विग्रहः
न बुद्धि-भेदम् जनयेत् अज्ञानाम् कर्म-सङ्गिनाम्।
जोषयेत् सर्व-कर्माणि विद्वान् युक्तः समाचरन्।।३-२६।।

श्लोकार्थः
विद्वान् कर्म-सङ्गिनाम् अज्ञानाम् बुद्धि-भेदम् न जनयेत्
(किन्तु) युक्तः समाचरन् सर्व-कर्माणि जोषयेत्।

शब्दार्थः
3.26 न=not बुद्धि-भेदम्=disruption of intelligence जनयेत्=he should cause अज्ञानाम्=of the foolish कर्म-सङ्गिनाम्=who are attached to fruitive work जोषयेत्=he should dovetail सर्व=all कर्माणि=work विद्वान्=a learned person युक्तः=engaged समाचरन्=practicing

Meaning
3.26: A Vidvan (the learned and the enlightened man) should not cause any mental confusion in the ignoramus who performs action with attachment. He should perform his actions according to propriety and induce them to act in similar manner.