श्लोकः
प्रकृतेर्गुणसम्मूढाः सज्जन्ते गुणकर्मसु।
तानकृत्स्नविदो मन्दान्कृत्स्नविन्न विचालयेत्।।३-२९।।

सन्धि विग्रहः
प्रकृतेः कुण-सम्मूढाः सज्जन्ते गुण-कर्मसु।
तान् अकृत्स्नविदः मन्दान् कृत्स्नवित् न विचालयेत्।।३-२९।।

श्लोकार्थः
प्रकृतेः गुण-सम्मूढाः गुण-कर्मसु सज्जन्ते, तान्
अकृत्स्नविदः मन्दान् कृत्स्नवित् न विचालयेत्।

शब्दार्थः
3.29 प्रकृतेः=of material nature कुण=by the modes सम्मूढाः=befooled by material identificationसज्जन्ते=they become engaged गुण-कर्मसु=in material activities तान्=those अकृत्स्नविदः=persons with a poor fund of knowledge मन्दान्=lazy to understand self-realization कृत्स्नवित्=one who is in factual knowledge न=not विचालयेत्=should try to agitate

Meaning
3.29: Those who are deluded or fooled by the gunas or modes of nature become entangled in or attached to those gunas and actions. Those who are endowed with perfect knowledge, should not rattle (disturb, agitate) the sluggish ones. manda = the slow-witted, one with insufficient knowled