श्लोकः
ये मे मतमिदं नित्यमनुतिष्ठन्ति मानवाः।
श्रद्धावन्तोऽनसूयन्तो मुच्यन्ते तेऽपि कर्मभिः।।३-३१।।

सन्धि विग्रहः
ये मे मतम् इदम् नित्यम् अनुतिष्ठन्ति मानवाः।
श्रद्धावन्तः अनसूयन्तः मुच्यन्ते ते अपि कर्मभिः।।३-३१।।

श्लोकार्थः
ये मानवाः श्रद्धावन्तः अनुसूयन्तः इदम् मे मतम्
नित्यम् अनुतिष्ठन्ति, ते अपि कर्मभिः मुच्यन्ते।

शब्दार्थः
3.31 ये=those who मे=my मतम्=injunctions इदम्=these नित्यम्=as an ternal function अनुतिष्ठन्ति=execute regularly मानवाः=human beings श्रद्धावन्तः=with faith and devotion अनसूयन्तः=without envyमुच्यन्ते=become free ते=all of them अपि=even कर्मभिः=from the bondage of the law of fruitive actions

Meaning
3.31: The men who follow the doctrine or teachings of Mine with sraddha (faith) and uncomplaining (anasūya), will become free from the bondage of work – karm