श्लोकः
सदृशं चेष्टते स्वस्याः प्रकृतेर्ज्ञानवानपि।
प्रकृतिं यान्ति भूतानि निग्रहः किं करिष्यति।।३-३३।।

सन्धि विग्रहः
सदृशम् चेष्टते स्वस्याः प्रकृतेः ज्ञानवान् अपि।
प्रकृतिम् यान्ति भूतानि नि्ग्रहः किम् करिष्यति।।३-३३।।

श्लोकार्थः
ज्ञानवान् अपि स्वस्याः प्रकृतेः सदृशम् चेष्टते।
भुतानि प्रकृतिम् यान्ति। निग्रहः किम् करिष्यति?

शब्दार्थः
3.33 सदृशम्=accordingly चेष्टते=tries स्वस्याः=by his own प्रकृतेः=modes of nature ज्ञानवान्=learned अपि=although प्रकृतिम्=nature यान्ति=undergo भूतानि=all living entities निग्रहः=repression किम्=what करिष्यति=can do.

Meaning
3.33: Even the learned man acts according to his own nature. All beings behave according to their own nature and modes (gunas). What can (Nigrahah) restrict.