श्लोकः
श्रेयान्स्वधर्मो विगुणः परधर्मात्स्वनुष्ठितात्,
स्वधर्मे निधनं श्रेयः परधर्मो भयावहः।।३-३५।।

सन्धि विग्रहः
श्रेयान् स्वधर्मः विगुणः परधर्मात् स्वनुष्ठितात्।
स्वधर्मे निधनम् श्रेयः परधर्मः भय-आवहः।।३-३५।।

श्लोकार्थः
स्वनुष्ठितात् परधर्मात् विगुणः स्वधर्मः (अपि) श्रेयान्।
स्वधर्मे निधनम् श्रेयः। परधर्मः भय-आवहः।

शब्दार्थः
3.35 श्रेयान्=far better स्वधर्मः=one’s prescribed duties विगुणः=even faulty परधर्मात्=than duties mentioned for others स्वनुष्ठितात्=perfectly done स्वधर्मे=in one’s prescribed duties निधनम्=destructionश्रेयः=better परधर्मः=duties prescribed for others भय-आवहः=dangerous

Meaning
3.35: It is preferable to do one’s own duty, however deficient it is, than to do the duty of another, however skillful it is. Better is death in performing one’s own duty than to perform the duty of another, for it is inductive of fear.