श्लोकः
धूमेनाव्रियते वह्निर्यथादर्शो मलेन च।
यथोल्बेनावृतो गर्भस्तथा तेनेदमावृतम्।।३-३८।।

सन्धि विग्रहः
धूमेन आव्रियते वह्निः यथा अदर्शः मलेन च।
यथा उल्बेन आवृतः गर्भः तथा तेन इदम् आवृतम्।।३-३८।।

श्लोकार्थः
यथा धूमेन बह्निः, यथा च मलेन आदर्शः, आव्रियते,
(यथा) उल्बेन गर्भः आवृतः, तथा तेन इदम् आवृतम्।

शब्दार्थः
3.38 धूमेन=By smoke आव्रियते=is covered वह्निः=fire यथा=just as अदर्शः=mirror मलेन=by dust च=alsoयथा=just as उल्बेन=by the womb आवृतः=is covered गर्भः=embryo तथा=so तेन=by that lust इदम्=thisआवृतम्=is covered

Meaning
3.38: As the smoke envelops the fire, as the dust covers the mirror, as the womb covers the fetus, so passion obscures the wisdom