श्लोकः
न कर्मणामनारम्भान्नैष्कर्म्यं पुरुषोऽश्नुते।
न च संन्यसनादेव सिद्धिं समधिगच्छति।।३-४।।

सन्धि विग्रहः
न कर्मणाम् अनारम्भात् नैष्कर्म्यं पुरुषः अश्नुते।
न च संन्यसनात् एव सिद्धिम् समधिगच्छति।।३-४।।

श्लोकार्थः
कर्मणाम् अनारम्भात् पुरुषः नैष्कर्म्यं न अश्नुते।
(कर्मणां) च संन्यसनात् एव सिद्धिम् समधिगच्छति।।३-४।।

शब्दार्थः
3.4 न=not कर्मणाम्=of prescribed duties अनारम्भात्=by non performance नैष्कर्म्यं=freedom from reactionपुरुषः=a man अश्नुते=achieves न=not च=also संन्यसनात्=by renunciation एव=simply सिद्धिम्=successसमधिगच्छति=attains.

Meaning
3.4: Neither because man does not initiate an action, he attains (Niaskarmyam) abandonment of action, nor because of renunciation of action, he attains (siddhim) perfection.