श्लोकः
तस्मात्त्वमिन्द्रियाण्यादौ नियम्य भरतर्षभ।
पाप्मानम् प्रजहि ह्येनं ज्ञानविज्ञाननाशनम्।।३-४१।।

सन्धि विग्रहः
तस्मात् त्वम् इन्द्रियाणि आदौ नियम्य भरतर्षभ।
पाप्मानम् प्रजहि हि एनं ज्ञान-विज्ञान-नाशनम्।।३-४१।।

श्लोकार्थः
हे भरतर्षभ! तस्मात् त्वम् आदौ इन्द्रियाणि नियम्य,
ज्ञान-विज्ञान-नाशनम् एनं पाप्मानम् प्रजहि हि।

शब्दार्थः
3.41 तस्मात्=therefore त्वम्=you इन्द्रियाणि=senses आदौ=in the beginning नियम्य=by regulating भरतर्षभ=O chief amongst the descendants of Bharata पाप्मानम्=the great symbol of sin प्रजहि=curb हि=certainlyएनं=this ज्ञान=of knowledge विज्ञान=and scientific knowledge of the pure soul नाशनम्=the destroyer

Meaning
3.41: Therefore O Bharatarsabha (best of Bharatas), you should at the outset subdue the senses and the desire which being the sinner, destroy knowledge (Jnana) and wisdom(vijnana)