श्लोकः
इन्द्रियाणि पराण्याहुरिन्द्रियेभ्यः परं मनः।
मनसस्तु परा बुद्धिर्यो बुद्धेः परतस्तु सः।।३-४२।।

सन्धि विग्रहः
इन्द्रियाणि पराणि आहुः इन्द्रियेभ्यः परम् मनः।
मनसः तु परा बुद्धिः यः बुद्धेः परतः तु सः।।३-४२।।

श्लोकार्थः
इन्द्रियाणि पराणि आहुः, इन्द्रियेभ्यः परम् मनः।
मनसः तु परा बुद्धिः यः बुद्धेः परतः तु सः।।३-४२।।

शब्दार्थः
3.42 इन्द्रियाणि=senses पराणि=superior आहुः=are said इन्द्रियेभ्यः=more than the senses परम्=superiorमनः=the mind मनसः=more than the mind तु=also परा=superior बुद्धिः=intelligence यः=who बुद्धेः=more than the intelligence परतः=superior तु=but सः=he

Meaning
3.42: It is said that the senses are great, greater than the senses is the mind, greater than the mind is the buddhi and greater than the Buddhi is THAT.