श्लोकः
एवं बुद्धेः परं बुद्धा संस्तभ्यात्मानमात्मना।
जहि शत्रुं महाबहो कामरूपं दुरासदम्।।३-४३।।

सन्धि विग्रहः
एवम् बुद्धेः परम् बुद्धा संस्तभ्य आत्मानम् आत्मना।
जहि शत्रुम् महाबाहो काम-रूपम् दुरासदम्।।३-४३।।

श्लोकार्थः
हे महाबाहो! एवम् (आत्मानं) बुद्धेः परम् बुद्धा
आत्मना आत्मानम् संस्तभ्य, काम-रूपम् दुरासदम् शत्रुम् जहि।

शब्दार्थः
3.43 एवम्=thus बुद्धेः=to intelligence परम्=superior बुद्धा=knowing संस्तभ्य=by steadying आत्मानम्=the mind आत्मना=by deliberate intelligence जहि=conquer शत्रुम्=the enemy महाबाहो=O mighty-armed oneकाम-रूपम्=in the form of lust दुरासदम्=formidable

Meaning
3.43: O mighty-armed Arjuna, knowing the Self is superior to Buddhi, having established control over the mind, strike the enemy, who is of the form of desire which is difficult to conquer