श्लोकः
नियतं कुरु कर्म त्वं कर्म ज्यायो ह्यकर्मणः।
शरीरयात्रापि च ते न प्रसिद्ध्येदकर्मणः।।३-८।।

सन्धि विग्रहः
नियतम् कुरु कर्म त्वं कर्म ज्यायः हि अकर्मणः।
शरीर-यात्रा अपि च ते न प्रसिद्ध्येत् अकर्मणः।।३-८।।

श्लोकार्थः
त्वं नियतम् कर्म कुरु, अकर्मणः हि कर्म ज्यायः।
ते शरीर-यात्रा च अपि अकर्मणः न प्रसिद्ध्येत्।

शब्दार्थः
3.8 नियतम्=regulating कुरु=do कर्म=duties त्वं=you कर्म=work ज्यायः=better हि=certainly अकर्मणः=than no work शरीर=bodily यात्रा=maintenance अपि=even च=also ते=your न=never प्रसिद्ध्येत्=is effectedअकर्मणः=without work

Meaning
3.8: You should do your work as prescribed to you (by the sacred texts), for action is better than inaction. By inaction, even upkeep of the body is not possible fr-libido.com.